OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, July 28, 2017

नितीष्कुमार: मुख्यमन्त्रिस्थानं त्‍यक्तवान्l बीहारराज्यस्थं महासख्यमिति दलं नष्टम्। 
पाटलीपुत्रम्-> अत्यन्तमुच्चैः घोषणेन रूपीकृतस्य महासख्यस्य नाशस्य पूर्णतां कृत्वा बीहारमुख्यमन्त्री नितीष्कुमारमहोदयः त्यागपत्रं  समार्पयत् । सख्यदलस्य लालुप्रसादयादवस्य R J D दलेन सह अभिप्रायभिन्नतायाः रूक्षत्वे एव त्यागपत्रं समर्पितम्।
     राजभवनमागत्य राज्यपालं केसरिनाथ्त्रिपाठिमहोदयं दृष्ट्वा नितीष्कुमारमहोदयः अप्रतीक्षमाणं त्यागपत्रं समर्पयति स्म। राजभवनप्रस्थानात्पूर्वम् J D U दलीयै: सह नितीष्महोदयः मिलितवानासीत्l देशीयराष्ट्रिये महच्चलनं कुर्वाणं भवति त्यागपत्रम् ।  मोदितरंगे अतिशक्तेपि तमतिक्रम्य एव रूपीकृतस्यास्य महासख्यस्य अधिकारः वर्षद्वयमपि सम्पूर्णतया न नीत: I रूक्षे अभिप्रायभिन्नत्वे सति' तत्परिहाराय महासख्यांगभूता कोण्ग्रस् दलाध्यक्षा सोणियागान्धी इत्यादयः प्रयत्नं कृतवन्तः । किन्तु सर्वः प्रयत्नः व्यर्थं गत:  इति अनेन त्यागपत्रेण ज्ञायते।