OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, September 11, 2017

वेल्ड् ट्रेड्सेन्टर् व्यापर-समुच्चयस्य स्मरणादिनम् अद्य।
एकोत्तरद्विसहस्रं सेप्टम्बर् एकादशदिनाङ्कः। विश्वशक्तः इत्यभिमानिनः अमेरिक्का राष्ट्रस्य सुरक्षाव्यवस्थायाः  आधारशिलामथनं जातं दिनम्। चत्वारि यात्राविमानानि अपहृत्य उसामा बिन् लादनस्य नेतृत्वे अल् खायिदा भीकरसंस्थया कृतान्याक्रमणानि अधिकाशङ्कया एव लोकैः दृष्टानि। अपहृतानि विमानानि "वेल्ड् ट्रेड् सेन्टर्" नामकं भवनसमुच्चयं प्रति एकानुगम्यमपरमिति रीत्या घट्टनं कृत्वा आसीदाक्रमणम्। भीकराक्रमणे$स्मिन् त्रिसहस्रं जनाः नष्टप्राणाः जाताः! भीकरैरपहृतं तृतीयं विमानं पेन्टगणस्थं अमेरिक्कायाः सुरक्षाआस्थानं प्रति घट्टनमकरोत्! आक्रमणेषु तीव्रानां नाशनष्टानां साक्षिणी अभवदमेरिक्का। अमेरिक्कां कम्पयमानस्य तस्याक्रमणस्य स्मरणायामस्ति