OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, September 18, 2017

पि वि सिन्धोः वनिताकिरीटम्। 
सोल् > पिच्छकन्दुकक्रीडायाः 'कोरियन् ओप्पण् सूपर् सीरीस्' वनिताकिरीटम् भारतस्य पि वि सिन्धुः प्राप्तवती। पिच्छकन्दुकस्य लोकवनिताकिरीटजेत्रीं जाप्पानराष्ट्रस्य नोसोमी ओकुहारां २२-२०,११-२१, २१-१८ क्रमेण पराजित्य सिन्धुः मधुरप्रतीकारं कृतवती। सप्ताहत्रयात् पूर्वं ग्लास्को नगरे सम्पन्ने भुवनपिच्छकन्दुकस्पर्धायाः अन्तिमे चक्रे ओकुहारा सिन्धुं पराजित्य किरीटं प्राप्तवती आसीत्। 
     अस्मिन् संवत्सरे सिन्धोः क्रीडाचर्यायां च तस्याः तृतीयं किरीटं भवत्येतत्।