OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 24, 2017

नारिकेलस्य जनितकनिगूढता निर्णीता। 
कासर्कोट् > नारिकेलवृक्षस्य पारम्पर्य -स्वभावसविशेषताः निर्णीयमाना जनितकरीतिः भारतीयशास्त्रज्ञैः विश्लेषीकृता। केरलस्य कार्षिकमण्डले अनन्तसाध्यताम् उद्घाटयतीदं गवेषणफलम्।
      कासरगोडस्थ केन्द्रकैदार्य-गवेषणकेन्द्रस्य  नवदिल्लीस्थ राष्ट्रियकैदार्य जनितक-साङ्केतिकविद्यागवेषण केन्द्रस्य च वैज्ञानिकानां नेतृत्वे आसीदयमधिगमः। नारीकेलवृक्षस्य उन्नतिः, फलस्य वर्णः , बाध्यमानाः रोगाः, नारीकेलतैलस्य मानः गुणः इत्यादीन् आधारघटकान् निर्णीयमानाः जनितकांशाः [जीन्] शास्त्रज्ञैः प्रत्यभिज्ञाताः।