OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 20, 2017

बाध्यता न स्वीक्रियते, साङ्केतिकविद्याविनिमयोपि नास्ति, सूचनया सह यू एस् संस्था:।। 
    नवदिल्ली>भारताय प्रतिप्रहररूपं निर्णयं स्वीकृत्य यू एस् प्रतिरोधसंस्था:। "भारते निर्माणम्" इति पद्धते: भागतया भारते निर्मीयमानयुद्धविमानानां साङ्केतिकविद्याविनिमयो न साध्य इति संस्था: व्यजिज्ञपन्। न केवलं तत्, निर्माणावसरे तत: परं वा जायमानानां दोषाणां दायित्वं च न स्वीक्रियन्ते इति संस्था: व्यक्तीकुर्वन्ति स्म। यू एस् आयुधनिर्माणसंस्था: यू एस् - भारत व्यापारविनिमयसमितीद्वारा प्रतिरोधमन्त्रालयम् प्रति प्रेषिते पत्रे एव एतत्सर्वं सूचितम्। प्रधानमन्त्रिण: अभिमानपद्धतिरेव "भारते निर्माणम् "इत्येतत्। कायिकक्षमतया सह राष्ट्रे विद्यमानविभवानां कार्यक्षमोपयोगश्च पद्धत्यां विभावितम्। किन्तु यू एस् संस्थानां विज्ञापनम् पद्धते: कृते प्रतिप्रहर: एव।