OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, September 5, 2017

आतङ्कवादं विरुध्य 'ब्रिक्स्' शिखरसम्मेलने
 अध्यवसायः विजयीकृतः - भारतस्य नयतन्त्रविजयः। 
सियामिन् > डोक्लामीयं सङ्घर्षमनुबन्ध्य ब्रिक्स् शिखरसम्मेलने अपि भारतस्य चीनाराष्ट्रं प्रति नयतन्त्रविजयः। पाकिस्थान् आस्थानभूतानाम् आतङ्कवादसंघटनानां नामानि परामर्श्य ब्रिक्स् राष्ट्रैः भीकरवादं विरुध्य निर्णीतविषयः विजयीकृतः। स्वकीयं मित्रराष्ट्रं पाकिस्थानं विरुध्य भीकरवादप्रवर्तनानि अधिकृत्य शिखरसम्मेलने उन्नीतुं चीनायाः विप्रतिपत्तिः आसीत्।
    किन्तु पाकिस्थान् केन्द्रीकृत्य प्रचाल्यमानानि तीव्रवादप्रवर्तनानि अधिकृत्य मौनं पालयतः चीनाराष्ट्रस्यापि सहयोगेन संयुक्तप्रस्तावं कर्तुंम् अशक्यत इति भारतस्य नयतन्त्रविजयः इति मन्यते।