OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, September 11, 2017

विद्यालयछात्राः जनं टि वि माध्यमे संस्कृत-वार्तावतारकाः।

कोच्ची > सम्प्रतिवार्ता नामिकया अन्तर्जालवार्ता पत्रिकया छात्रेषु संस्कृताभिमुख्यम् उत्पादयितुम् उद्दिश्य अन्तर्जाल-द्वारा वार्ता सम्प्रेषणम् आरब्धम् I  अस्यां वाहिन्यां समागताः वार्तावतारकाः सर्वे विद्यालयछात्राः इत्येव विशेषता।   इदानीं एताभिः वार्ताः वाचयित्वा षट् पञ्चाशत् वार्तासोपानानि प्रविष्टानि। एतस्याः वार्तावतारकेषु  चतस्रः वार्तावतारिकाः इदानीं जनं टि वि संस्थया आमन्त्रिताः । श्रीकृष्णपरमात्मनः जयन्तीमनुबन्ध्य एताभिः वार्ताः वाचयित्वा प्रदर्श्यन्ते। जनं वाहिन्याः वार्तासंस्कृतंनाम प्रतिदिनवार्ताकार्यक्रमे एव छात्रवार्तावतारिकानां  सम्प्रेषणम्। सेप्तंबर् मासस्य नवमदिनाङ्कात् आरभ्य त्रयोदशदिनाङ्कपर्यन्तं छात्राणं वाचनं  भविष्यति। गतशैक्षिकसंवत्सरे (२०१७ ) सर्वशिक्षाभियानेन आयोजिते राष्ट्रिय-संगोष्ठ्याम् अस्य छात्र-वार्तासम्प्रेषण-कार्यक्रमस्य उत्तमशैक्षिकप्रवर्तानम् इति ख्यातिः लाब्धा आसीत्। वार्तावतारिका रूपेण मीनाक्षी एन् वी, श्रीलक्ष्मी जी, फात्तिमा मुण्डेत्त्, तारा जी एताः चिताः। एताः करलराज्यस्य विद्यालयेषु पठन्ति।

www.samprativartah.in