OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, October 6, 2017

साहितीनोबेल् पुरस्कारः कसुवो इषिगुरो महाभागाय। 
                स्टोक् होम् > अस्य संवत्सरस्य साहितीनोबेल् पुरस्काराय जाप्पानवंशजः तथा आङ्गलेयसाहित्यकारः कसुवो इषिगुरो वर्यः अर्हति। १९८९ तमे संवत्सरे प्रकाशिताय 'दि रिमेन्स् आफ् दि डे' नामकाय आख्यायिकाग्रन्थाय एव पुरस्कारलब्धिः। पूर्वं अस्मै ग्रन्थाय मान् बुक्कर् पुरस्कारः अपि लब्धः आसीत्। सप्ताख्यायिकाः नैकेाः लघुकथाः अपि तस्य साहित्यसपर्यायाम् अन्तर्भवन्ति।