OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, October 10, 2017

कोङ्गोदेशे भारतस्य शान्तिसेनायाः सैनिकस्थानं प्रति आक्रमणम्।
नवदेहली> ऐक्यराष्ट्र सभायाः शान्ति दौत्यस्य भागतया कोंको देशे सेवनं कुर्वाणः भारतीयानां प्रति गोलिका प्रहारः उत्तर किवु प्रविश्यायाः लुबोरोय् प्रदेशतः एव आक्रमणम्। विगते शुक्रवासरे एव घटना जाता। वार्ताविनिमय संस्थया ए एफ् पि एव वार्ता आवेदिता। द्वाै सैनिकाै व्रणितौI भारतसैन्यस्य प्रत्याक्रमणेन द्वौ आक्रमकारिणौ हतौ। ऐक्यराष्ट्रसंस्थायाः शान्तिदौत्यस्य अनुबन्धतया २६६४ भारतसैनिकाः कोङ्गोयां सन्ति। तद्देशीयसासुध-संघस्य मायिमायि नामकस्य उपत्रिंशत् अङ्गाः शान्तिसेनां विरुद्ध्य प्रक्रमे भागभाजः अभवन्।
अशान्तिबाधितमण्डलेषु सामान्यजनानां सुरक्षाकार्येषु, विरुद्ध दलानाम् उपरि प्रतिक्रियायै च साहाय्यः भारत सैनिकैः कोंगोदेशो क्रियते। कोंगोदेशास्य पूर्वदेशप्रविश्यायां सङ्घर्षः वर्धितः अस्ति।