OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, October 18, 2017

मलिनीकरणस्य  उत्तुङ्गश्रृङ्गे दिल्ली।
           नवदिल्ली > अन्तरीक्ष-मलिनीकरणेन अतिगुरुतरायां विषमयायाम् अवस्थायां पतित्‍वा दिल्लीदेशः। द्रुतपरिहाराय सर्वकारः कटीबद्धाः अभवत्। दिनाभ्यन्तरेण यानानां स्थगननिस्थान-शुल्कः चतुर्गुणितः वर्धापयिष्यते। हेमन्तकालस्य मलिनी करणानुसारं क्रियाविधयः स्वीकर्तुं 'ग्रेडड् आक्षन् प्लान् स्थिरीकृता अस्ति।  इदानीं डीसल् वैद्युतोत्पादन यन्त्रम् निरुद्धम्।  बदर् पुरस्थ ताप वैद्युतनिलयः पिधानं कृतम्।  वायुशुद्धतायाः मानं दृष्टवा एव मलिनीकरणनियन्त्रणाधिकार संस्थया (EPCA) निर्णयः स्वीकृतः।  इतः आपद्करावस्थायां वायुः भविष्यति चेत् कार् यानस्यापि गृहात् बहिरानेतुं नियन्त्रणं भविष्यति। अस्मिन्नभ्यन्तरे शब्द-मलिनीकरणमपि न्यूनीकर्तुं क्रियाविधयः आरब्धः।  राज्यान्तर बस् याननिस्थानेषु होण् शब्दमुद्पादकेभ्यः पुलुत कूकू    रवेन यात्रिकान् आहूतेभ्यः यानस्य प्रबन्धकानां च ५००, १०० च दण्डयितुं निश्चितम्। एतदर्थम् आदेशः दिल्ली गतागतविभागेन (DTIDC) विज्ञापितः।