OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, October 3, 2017

कोच्ची मेट्रो - द्वितीयतलोद्ङाटनम् अद्य। 
कोच्ची > कोच्चीमेट्रोद्वारा नगरदृश्यानि अनुभवामः, अद्य आरभ्य। पालारिवट्टंतः महाराजास् चत्वरपर्यन्तं विद्यमानायाः रेल् यानयोजनायाः द्वितीयश्रेण्याः प्रथमं 'फ्लाग् ओफ्' कर्म अद्य प्रभाते १०.३० वादने जवर्लाल् नेहरु क्रीडाङ्कणे केन्द्रमन्त्रिणः हर्दीपसिंहपुरिवर्यस्य सान्निध्ये मुख्यमन्त्री पिणरायि विजयः निर्वक्ष्यति। अनन्तरं मुख्यमन्त्री संघश्च ततः महारास् चत्वरपर्यन्तं मेट्रोमार्गेण यात्रां कृत्वा ११ वादने एरणाकुलं 'टौण् हाल्' मध्ये आयोज्यमाने सम्मेलने यात्रासेवनस्य उद्घाटनप्रख्यापनं करिष्यति। ततः प्रभृति मेट्रोयात्रा   आरभ्यते। मध्याह्नेन सञ्चारव्यवस्था क्रमानुगतां प्राप्स्यतीति मेट्रो अधिकारिभिः उक्तम्। 
    मेट्रो सञ्चारपथस्य सर्वे नियमसभासामाजिकाः, विपक्षनेता रमेश् चेन्नित्तला , प्रोफ.के वि तोमस् एम् पि, मेट्रो योजनायाः मख्योपदेष्टा ई श्रीधरप्रभृतयः उद्घाटनसम्मेलने भागभागित्वं वक्ष्यन्ति।