OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 9, 2017

नमस्ते शब्दं पाठयित्वा चीनदेशस्य सैनिकानां सौहृदं सम्पादितवती निर्मला सीताराम महाभगा।
          डाङटोक्>चीनदेशास्य सैनिकानाम् पुरतः 'नमस्ते' उक्त्वा, तस्य शब्दस्य अर्थं  च पाठयित्वा प्रतिरोधमन्त्री निर्मला सीताराम: श्रद्धापात्रमभवत् । सिक्किम देशे भारत चैनयोः सीमा प्रदेशसन्दर्शनवेलायां चीनस्य सैनिकै: सह सम्भाषमाणा आसीत् सा।
          चीनस्य सैनिकानां समीपममागत्य यदा सम्भाषणम् अकरोत् तदा सा नमस्ते शब्दस्य व्युत्पत्तिमपि बोधितवती  (पाठितवती ) I  ते सैनिकाः निर्मलामहोदयया सह सौह्वद सम्भाषणमपि अकुर्वन् ।   नमस्ते शब्दस्य अर्थम् ज्ञापायित्वा समानः चीनभाषाशब्द: क: इत्यापि पृष्टवती महाभागा ।
        प्रतिरोधमन्त्रालयकार्यालयस्य ट्विट्टर द्वारा अस्य आशयसंवादस्य वार्ता प्रकाशिता ၊