OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, October 24, 2017

भूमौ ११० कोटि अज्ञातमनुष्याः वसन्ति।
                वाषिड्डण्> सड्केतं विना भूमौ ११० कोटि मानवाः वसन्ति। तेषु अधिकाः आफ्रिक्कायां एषियायां च सन्ति इति विश्व आर्थिकालयस्य ऐटटण्ट्फ्क्केषन् फोर टेवलप्मेण्ट् संस्थया व्यक्तीक्रियते। 
 तेषु पादभागः राजनैतिक अस्थिरता यत्र वर्तते तत्रत्याः बालकाः सन्ति। तेषां जननस्य पञ्चीकरणमपि न भवति। तेन  शिक्षा आरोग्यसुरक्षा इत्यादीनां निषेधः भवति इति कार्यक्रमस्य निदेशकेन वैजयन्तीदेशायिना उक्तम्।