OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 26, 2017

'भारतमाला' योजना - ५०० जनपदान् बद्ध्नाति। मार्गदैर्घ्यः कोच्ची पर्यन्तम्।
          नावदिल्ली> आराष्ट्रं पञ्चशतं जनपदान् मिथः संबन्द्ध्य भारतमाला नामिका योजना प्रावर्तयते। अनया योजनया नूतन-मार्गनिर्माणमेव उद्दिश्यते।  पञ्चसंवत्सराभ्यन्तरे पूर्तीकृतेभ्यः पन्थानः प्रथमे श्रेण्यां  अष्टशताधिक चतुर्विंशतिसहस्र कि मी परिमितं दूरं (२४८००) निर्मीयते। योजनायाः कृते पञ्च-त्रिंशद्सहस्रोत्तर-पञ्चकोटि रुप्यकाणि व्ययीक्रियते इति गतागतमन्त्रिणा नितिन् गड्करि महोदयेन वार्तामेलने उक्तम्। योजनायाः भागतया चतुश्चत्वारिंशत् (४४) साम्पदिकोपकक्षायां मुम्बै-कोच्ची, तूत्तुक्कुटी-कोच्ची च अन्तर्भवति। राष्ट्रे मार्गाः राष्ट्रियमार्गाः सेतवः च अनया योजनया निर्मीयन्ते। साम्पदिकोपकक्षा, कोङ्कणमार्गाः, समीपराष्ट्रं प्रति संबन्धाय मार्गाः सीमा प्रदेश मार्गाः च, अतिवेग मार्गाः च  भारतमालायोजगायाम् अन्तर्भवन्ति।