OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, October 3, 2017

जैवघटिका रहस्यगवेषणाय संघत्रयान् वैद्यशास्त्र नोबेल् पुरस्कारः।
स्टोक्केम्> वैद्यशास्त्र नैपुण्याय २०१७ तमस्य नोबेल् पुरस्काराय अमेरिक्का शास्रकाराः जेफ्री सी होल्, मैक्केल् रोस् बाष्, मैक्केल् डब्ल्यू यड् इत्येते अर्हाः अभवन्। 
    मनुष्येषु जन्तुषु सस्येषु च वर्तमानस्य जैवघटिकारस्य (biological click/circadian  Rhythm) कार्यरहस्यान् विश्वे  ते आनीतवन्तः। अस्मै निपुणताय अयं पुरस्कारः इति नोबेल् पुरस्कारसमितिः अवदत्। एकादशलक्षं डोलर् अस्ति पुरस्कारधनम्। प्रतिवर्षं वैद्यशास्त्र नैपुण्याय प्रदत्तेन पुरस्कारेण सह नोबेल् पुरस्कारः प्रख्यापनं प्राभते।
  जैवघटिकारो नाम कः?
अहोरात्रं भूमौ सर्वजीवजालानां परिवर्तनं संभवति। तदनुसृत्य सर्वे तेषां शारीरिकक्रियाः क्रमीकुर्वन्ति। तत्सर्वं कोपि न जानाति।
   कथं जैवघटिकारः प्रत्येकजीविं क्रमीकरोति इति अन्वेषणं अष्टादशशतके आरब्धम्। किन्तु अन्वेषणस्य अस्य निर्णायकं निर्णयं विंशति शतके एव जातम्। नोबेल् पुरस्कारजेताः एते त्रयः अस्मिन् विषये बहु कार्याणि कृतवन्तः। परिस्थित्यनुसारं प्रति जीवी स्व जैवघटिकारस्य स्थिरीकरणाय तन्मात्राप्रवर्तनमधिकृत्य  आसीत् तेषाम् अनुसन्धानम्।विभिन्नैः  समयक्षेत्रैः  सञ्चारेण जातस्य जेट् लागस्यापि समाधानं दातुं तेषां अनुसन्धानं सुशकं अभवत्। एवं निरन्तरेण गमनेन यात्रिकानां बह्व्यः स्वास्थ्यसमस्याः जायन्ते। जैवघटिकारस्य तुलनराहित्यमस्ति तस्य हेतुः। किन्तु दैनन्दिन जैवघटिकारस्य प्रवर्तनानां हेतुरूपस्य जीनस्य पृथक्करणेन अस्य परिहारमपि सञ्जातम्।
फलमक्षिकाभ्यः पीरीयड् जीनिति निर्णायकस्य जीनस्य पृथक्करणं जातम्।

पुरस्कारजेतारः।

जेफ्री सी होल्।
१९४५ तमे वर्षे न्यूयोर्क् मध्ये जननम्। ब्राण्डयिस् विश्वविद्यालये गवेषणसमये एव रोस् बाषिना सह पीरीयड् जीन् गवेषणे सजीवः जातः। इदानीं विरमितः। कें ब्ट्रिट्ज् मध्ये विश्रमजीवनम्।

मैक्केल् रोस्बाष्।
१९४४ ओक्लहोम् मध्ये जननम्। ब्रान्डयिस् विश्वविद्यालये इदानमपि गवेषकः।  त्रि सप्ततिः आयुः।

मैक्कल् डब्ल्यू यड्।
१९४९ मयामी मध्ये जननम्। रोक्के फेल्लर विश्वविद्यालये गवेषकः अध्यापकश्च। अष्टषष्टिः आयुः।