OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, October 27, 2017

चैनाया: भीषा; नाविकसेनया अधिकमहानौका: विमानानि च विन्यस्यन्ते।। 
     नवदिल्ली> चैनाया: भीषां प्रतिरोद्धुं राष्ट्रसुरक्षां शक्तीकर्तुं च नाविकसेनाया: नवीनतन्त्रम्। नाविकसेनया एतदर्थम् अधिकमहानौका: विमानानि च विन्यस्यन्ते। भारतमहासमुद्रे चैनामहानौकानां सान्निद्ध्यं वर्धमानं निरीक्षते। मईमासात् चैनाया: द्वादशाधिकमहानौका: मज्जननौका: नशीकरण्य: रहस्यनौकाश्च भारतसमुद्रे सन्ति। समुद्रचोरान् प्रतिरोद्धुमेव एतदिति चैनाया: विशदीकरणम्।  चैनाया: प्रतिरोधं रोद्धुं अधिकतया पञ्चदशमहानौका: पेर्ष्यन् समुद्रे  वङ्गसमुद्रे  मलाक्का समुद्रभागे च विन्यस्यन्ते। एतदतिरिच्य विमानानि अपि एता: मेखला: प्रति प्राप्तिसौकर्याय विन्यस्यन्ते सेनया।