OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 21, 2017

प्रोफ.तुरवूर् विश्वंभरः दिवंगतः। 
                कोच्ची > प्रशस्तः वाग्मी तथा च  संस्कृतपण्डितः प्रोफ. तुरवूर् विश्वंभरः (७४) दिवंगतः। अर्बुदरोगबाधया कोच्चीस्थे निजीयातुरालये चिकित्सार्थं प्रवेशितः आसीत्। 
              भारतीयतत्वशास्त्रेषु वेदेतिहासपुराणादिषु अगाधपाण्डित्यमार्जितः सः एतेषां ग्रन्थानां ललितैः व्याख्यानैः केरलीयानां मध्ये श्रद्धेयः अभवत्।  कला-साहित्य-संस्कृति-तत्त्वचिन्तादिषु अनेकानि लेखनानि अनेन प्रकाशितानि सन्ति। मलयालं, संस्कृतं, आङ्गलेयभाषासु पाण्डित्यमवाप्तवान् सः ग्रीक् लाटिन् भाषयोरपि विज्ञः आसीत्।