OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 19, 2017

रक्षासमित्यां स्थिराङ्गत्वम्; निर्णायकौ चैना रष्या च - यू एस्।। 
    वाषिङ्टण्> ऐक्यराष्ट्रसभाया: रक्षासमित्यां भारतं स्थिराङ्गं भवति इत्येतत् वीटो अधिकारस्य नोपयोगीकरणेन सह सम्बद्ध्येति यू एन्नस्य अमेरिकाप्रतिनिधि: नीकि हालि। वीटो अङ्गीकारयुते चैनां रष्यां च परामृश्य एव भारतस्य चिरकालावश्यम् पुरस्कृत्य नीकि प्रतिकरणम् अदात्। वाषिङ्टणे यू एस् - भारतसौहृदसमित्या आयोजिते कार्यक्रमे भाषमाण: आसीत् नीकि। रक्षासमित्या: प्रस्तुतघटनाम् परिष्कर्तुं विभिन्नमनोभावम् प्रदर्शयत: एते राष्ट्रे। वीटो अधिकारमुल्लङ्घ्य एव तिष्ठति ऐक्यराष्ट्ररक्षासमिति:।यू एस् ,यू के , फ्रान्स्, रष्या,चैना एतेषां स्थिराङ्गानां राष्ट्राणमेव वीटो अधिकार:। किन्तु अधिकारमेतम् उपेक्षितुं अङ्गानि सम्मतिं न दत्तवन्त:। रक्षासमितिविपुलीकरणाय अमरीका अनुकूला। किन्तु यू एस् कोण्ग्रस् मध्ये अधिकतया वक्तुं किमपि नास्तीत्यपि हालि: उक्तवान्।