OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, October 18, 2017

निर्दिष्टगुणाभावः छात्राभावः - ८०० यन्त्रवैज्ञानिक-कलालयाः पिधास्यते ।
              बंगळूरु> आगामि शैक्षिकसंवत्सरे राष्ट्रे आहत्य अष्टशतम् (८००) यन्त्रवैज्ञानिक-कलालयाः पिधातुं राष्ट्रिय वैज्ञानिक-शैक्षिकायोगेन (AICTE) निर्दिष्टः। छात्राभावः, शिक्षायै मूल्यराहित्यम् च कारणत्वेन वदति। आयोगस्य अङ्कुशादेशः नियमावली च पालयितुम् असमर्थाः कलालयाधिकारिणः स्वयमेव पिधानं कुर्वन्ति च । ईदृशकारणेन पञ्चाशदधिकशतम् कला शालाः प्रतिसंवत्सरं पिधानं कुर्वन्तीति  आयोगाध्यक्षः अनिल् दत्तात्रेयसहस्रबुद्धे महोदयेन उक्तम्।

   अवशयसुविधा नास्ति, पञ्च वर्षाणि यावत् प्रतिशतं ३० छात्रान् अलभमानाः कलाशालाः पिधानं करणीयम् इत्येव आदेशः। २०१५-२०१७ संवत्सरेषु ४१० कलाशालाः पिधातुम् अनुज्ञा दत्ता आसीत् । पानठ्यप्रणाल्याः नूतनत्वं नास्तीति छात्राभावस्य कारणंम् इति मन्यते। शिक्षकेभ्यः परिशीलनं दत्वा गुणवर्धनं कर्तुं क्रिया विधयः स्वीकर्तुं आयोगेन निश्चितम् च।