OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, November 6, 2017

मुद्रापत्रनिरोधः - ३५००० निजीयसंस्थया निक्षिप्ताः राशिः १७००० कोटिः।
              नवदिल्ली > मुद्रापत्रस्य निर्मूल्यकरणानन्दरं पञ्चत्रिंशत् सहस्रं (३५००) नामावशेषित निजीय संस्थाः वित्तकोशेषु सप्तदशसहस्र कोटि रुप्यकाणि न्यक्षिपन्। सर्वकारेण पूर्वमेव एतस्याः संस्थायाः पञ्जीकरणं विलोपितम् आसीत् । किन्तु एतैः एव वित्तलेखेषु अधिकतया घनं निक्षिप्तम् इति सर्वकारेण प्रकाशिते आवेदने व्यक्तीक्रियते।
                समीपकाले २.२४ लक्षम् उद्योग संस्थानां पञ्जीकरणं त्रिसंवत्सरं यावत् निरस्तमासीत्। एतेषु एकस्याः संस्थायाः २१३४ वित्तलेखाः सन्तीति प्रत्यभिज्ञाताः । २०१६ नवंबर् मासस्य अष्टमदिन-पर्यन्तं यावत्कालं मुद्रापत्रविनिमयः नासीत् तावत् कालेषु  वित्तलेखात् २४८४ कोटि रुप्यकाणि एव प्रत्याहरितानि। ५६ वित्तकोशानां ५८००० वित्तलेखानि सूक्ष्मावलोकनं कृत्वा एव सर्वकारस्य आवेदनम्।