OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, November 3, 2017

चेन्नैनगरे अतिवर्षा अनुवर्तते। विद्यालयानां विरामः
                  चेन्नै > चेन्नैमध्ये तथा प्रान्तप्रदेशेषु तीरदेशेषु च  दिनचत्वारं यावत् वर्षा अनुवर्तते। जलोपप्लवः भविष्यति इत्यनेन जनाः जाग्रत् भवतु इति राष्ट्रिय दुरन्तनिवारण आयोगेन पूर्वसूचना विज्ञापिता। चेन्नै मध्ये ह्यः प्रभाते वृष्टिः न्यूना अभवत् चेदपि रात्रौ च वर्षा  अनुवर्तितमासीत्। नगरस्य सर्वेष्वपिभागोषु रूक्षः जलोपप्लवः गतागत क्लेशः च अभवत्। मिम्नप्रदेशाः इदानीमपि जलेनप्लाविता भवति ।  किन्तु पेयजलस्य स्रोतांसि जलसम्पन्ना भवति । ' पून्दि' चोळवारं, रड्हिल्स् चेम्परम्बाक्कम् इत्येतासु जलसम्भरणिषु जलविधानं सप्तशतं ७०० कुबिक् पादमितम् अभवत्।  पेयजलाभावेन दूयमानेषु समाश्सावास्पदं भविष्यति इयं वर्षा। दिनद्वयं यावत् वृष्टिः भविष्यति इति वातावरण-निरीक्षण -संस्थया उक्तम्।