OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, December 11, 2017

नियमान् विगणय्य अवश्यक्षेत्रे  कर्म करान् विन्यस्यते ।
नवदिल्ली >  पट्टिकाशकट-कर्मकरेषु प्रतिशतं पञ्चविंशति (२५%) कर्म कराणां नियुक्तिः नियमान् विगणय्य एव भवति इति रयिल् आयोगस्य निरीक्षणम्। नियमलङ्घन न जायते इति प्रबलंकर्तुं मण्डलीय कार्यालयाः निर्दिष्टाः अधुना। रयिल् संस्थायाः ८९००० संख्याकानां कर्मकराणां कर्मवितरण व्यवस्था प्रबन्धकव्यवस्था संविधानात् एव मण्डलीय कार्यालयाः उपयुज्यन्ते। लोक्को पैलट्, गार्ड् आदि प्राथमिक-विभागकर्मकराः एव अस्मिन् अन्तर्भवति। नियमानुसारं निर्वाचितेन सह अवश्यकान् अपि योजयितुं शक्यते। योजनं तेषां स्वास्थ्यः कर्मकुशलता च परिगण्यभवतु इति नियमः। किन्तु तं नियमं विगणय्य एव नियुक्तिः इति इदानीन्तन आवेदनस्य कारणम्। एषा नियुक्तिः सुरक्षायै भीषा भविष्यति इति आशङ्क्यते रयिल् आयोगेन।