OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, December 18, 2017

भारतस्य उत्तरपूर्व राज्येषु नूतना रियिल् पद्‌धतिः
           ऐस्वाल् > भारतस्य उत्तरपूर्व राज्यानां राजधानीं बन्धयित्वा रैल् यानानि आरभ्यते इति मिसोरां मध्ये जलवैद्युत पद्धतेः उत्घाटन वेलायां प्रथानमन्त्रिणा उक्तं। पूर्वोत्तर राज्यानि  रैल् भूपटे निवेष्टुं पद्धतिं आविष्कुर्वन्ति। केन्द्र सर्वकारेण एतदर्थं सप्त चत्वारिंशत्सहस्रकोटि रूप्यकाणि अनुददाति इत्यपि तेन उक्तम्। म्यान्मार बङ्लादेश् इत्यादि राज्याणां साकं सामग्र्यवितरणाय पूर्वोत्तर मण्डलेषु प्रथमिक सुविधायै अवश्यं नवीकर्तव्यम्। विकसनस्य फलं सर्वेषु फलति चेत् एव नूतन भारतं इतिलक्ष्यस्य सिद्धिः।
                वाजपेयि महोदयस्य नेतृत्वे प्रथम एन् डि ए सर्वकारः पूर्व उत्तर राज्यस्य विकसनप्रवर्त्तनानि कृतमित्यपि प्रथानमन्त्रिणा सूचितम्।