OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, December 26, 2017

ओडीषाराज्ये नालिकाकूपे पतिता बालिका रक्षिता।
          भुवनेश्वरम् > ओडीषादेशे नालिकाकूपे पतिता बालिका सप्तघण्टायाः प्रयत्नस्य अन्ते रक्षिता अभवत्। अङ्कुळ् जनपदस्य गुलासर् ग्रामे एव घटनेयं जाता। राधा साहु नामिका बालिका प्रभाते नववादने क्रीडा वेलायामेव नालिकाकूपे पतिता। अग्निशमनसेनान्यः अधिक-परिश्रमेण तां अरक्षन् । पञ्चदश-पाद-परिमितः आसीत् अयं नालिकाकूपः। तस्मिन् षट्पाद परिमिते गर्ते स्थगिता सा इत्येनेन सजीवं बहिरानेतुं प्रभवति इति अग्निशमन सैनिकाः अवदन्। कूपस्य समीपे अन्यत् गर्तं निर्माय तेनमार्गेण एव बालिकाम् अरक्षत् ।  कूपस्य पिधानं नासीत् इति एव घटनायाः कारणम् ।