OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, December 15, 2017

गुजरात्, हिमाचल् भा जा पा कृते।
 कोण्ग्रस् दलं गुजरात राज्ये अवस्थां सम्यक् कारयति।
        नवदेहली> गुजराते हिमाचले च भा जा पा नाम दलाय शासनं प्राप्स्यति इति ऊहगणनाफलानि (एक्सिट् पोल्)। गुजरात राज्ये द्वि वाराभ्यां जाते सम्मतिदाने अवसिते सति ऊहगणनाफलानि बहिरागतानि । गुजरात राज्ये १८२ विधानसभामण्डलानि तथा हिमाचल् प्रदेशराज्ये ६८ विधानसभामण्डलानि च सन्ति। २०१२ तमस्य गुजरात् निर्वाचने भा जा पा दलाय ११९ स्थानानि  कोण्ग्रस् ५७ स्थानानि च प्राप्तानि।। हिमाचल् राज्ये कोण्ग्रस् दलाय ३६ स्थानानि भा जा पा दलाय २६ स्थानानि च प्राप्तानि।
 गुजरात् निरेवाचन एकेसिट् पोल् फलानि एवम्।

टैंस् नौ।
भा ज पा शासनं संरक्षेत्। १०९ स्थानानि पर्यन्तं प्राप्स्यति। कोण्ग्रस् स्वस्थितिं सम्यक् पालयिष्यति।। ७० स्थानानि पर्यन्तं प्राप्स्यन्ति।

रिप्पब्ल्क् टी वी।
भा जा पा १०८, कोण्ग्रस् ७८

सीवोट्टर्।
भा जा पा ११६, कोण्ग्रस् ६४

न्यूस् एक्स्।
भा जा पा ११०-१२०, कोण्ग्रस् ६५-७५

इण्डिया टुडे।
भा जा पा ९९-११३, कोण्ग्रस् ६८-८४, अन्ये १-४
इण्या टुडे सर्वेक्षणानुसारं हिमाचल् राज्ये ६८ स्थानेषु ५५ स्थानानि भा जा पा प्राप्स्यति। कोण्ग्रस् नाशं प्राप्स्यति।