OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, December 5, 2017

अध्ययनानुभवः हृदयानुकूलं भवतु – शिक्षामन्त्री।
             आलुवा – समाजे पार्श्वीकृतानां रक्षायै समतायै च सामान्य शिक्षायाः पन्थानः संरक्षणीयाः। पूर्वकाले या अध्यापककेन्द्रीकृता पठनप्रणाली आसीत् सा इदानीं छात्रकेन्द्रीकृता सञ्जाता 'सामान्यविद्याभ्यास-संरक्षणयज्ञ'स्य समालोचनायां प्राध्यापकैः सह सम्भाषमाणः आसीत्  प्रोफ. सी रवीन्द्रनाथः।  सामान्य शिक्षा -संरक्षणे त्रयः स्तराः तेन स्मारिताः। प्रथमं तस्य दर्शनं, द्वितीया प्रवर्तनपद्धतिः, तृतीयस्तु कार्यक्रमाश्च। तस्मिन् संरक्षिते सत्येतत् सर्वं समाजं संरक्षितं भवेत्, शुचित्वयुक्ता पाकशाला-भोजनशाला, जैववैविद्ययुक्ताङ्कणः, शौचनालयादयश्च सर्वकारीयेषु तथा इतरविद्यालयेषु अवश्यं स्थापयितव्याः इति च सः अवदत्।

        एरणाकुलं जानपदीय  शिक्षाधिकारी सि ए सन्तोष् अस्मिन् योगे आध्यक्ष्यम् आवहत्। श्री सुधीर् बेबि ऐ.ए.एस्, श्रीमती जया ऐ.ए.एस् च आशंसाः अर्पितवन्तौ।