OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, December 18, 2017

स्पर्शगंगा दिवस:
- अभिषेक परगाँई
           हरिद्वारम्> गंगाया: रक्षणम् उद्दिश्य एव स्पर्श-गंगा-दिवस: इति नामेन समाचरितः। हरिद्वारस्थ श्रीभगवानदासादर्शसंस्कृत-महाविद्यालयस्य राष्ट्रिय-सेवायोजना-स्वयंसेवी इकाई द्वारा स्पर्श-गंगा-दिवस: समायोजित:। प्राचार्याणां डॉ भोला झा वर्याणां अध्यक्षतायां आसीत् समायोजनम्। अस्मिन् कार्यक्रमस्य  प्रारम्भ: पदयात्रा माध्यमेनाभवत्। अस्मिनावसरे कार्यक्रमस्य अध्यक्षा: डॉ निरञ्जन मिश्र महाभागा: मातु: गंगाया: संरक्षण-संवर्धन-शाश्वतप्रवाहविषयेषु च स्वकीयं महत्वपूर्णं उदबोधनं प्रस्तुतवन्त: तथा च तै: उक्तं  भारतीयै: मॉरीशस जनेभ्य: प्रेरणा नेतव्या यत् कथं अस्माभि: मातु: गंगाया: रक्षणम् कर्तव्यमिति।
       अस्मिनावसरे डॉ दीपक कोठारी महोदयेनापि स्वीय विचारा: प्रकटीकृता:। कार्यक्रमे कार्यक्रमाधिकारिणा: डॉ वी के सिंहदेव महोदयेन गंगातटे गंगाया: संरक्षणार्थं स्वच्छतार्थं च संकल्प: कारित:। डॉ मञ्जुनाथ एस जी महोदया: कार्यक्रमसञ्चालनं कृतवन्त: । कार्यक्रमेस्मिन् सर्वेsपि प्राध्यापका: छात्रा: सोत्साहं गंगा मातु: स्वच्छतादीनां विषये स्वीयान् विचारान् प्रकटीकृतवन्त: । कार्यक्रमे सुशील: लोहनी,जसुदेव ढौंडियाल:, मुकुल शर्मादया: उपस्थिता: आसन्।