OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 30, 2017

'एकात्मतायात्रा'यै प्रौढोज्वलप्रारम्भः।
आदिशाङ्‌करस्य जन्मभूमौ कलट्यां भाषामणः शिवराजसिंहचौहानः
         कोच्ची > नर्मदानद्याः तीरे ओङ्कारेश्वरे भारतीय सांस्कृतिकैक्यस्य प्रतीकत्वेन स्थाप्यमाणाय श्रीशङ्करस्य प्रतिमास्थापनाय तस्य कुलभवनाङ्णात् सङ्कलितया मृदा सह आदिशङ्करसन्देशवाहिनी नामिका एकात्मतायात्रा प्रारब्धा।
        मध्यप्रदेशसर्वकारेण स्थाप्यमाणायाः प्रतिमायाः निर्माणार्थं मुख्यमन्त्री शिवराजसिंहचौहानः सकुटुम्बं एरणाकुलं जनपदे पिरवं प्रदेशस्थं  आदिशङ्कराचार्यस्य मातृभवनं – मेल्प्पाष़त्तूरिल्लं – प्राप्य जगद्गुरोः अवतारेण पादस्पर्शनेन च पवित्रीकृतं मृदंशं सङ्कलितवान्। चिन्मया अन्तर्देशीयकेन्द्रमिति विख्याते आदिशङ्करनिलये यत्र आचार्यस्य जन्म अभवत् तस्मिन् प्रकोष्ठे वर्तमानस्य अनिर्वापितदीपस्य पुरतः पूजां प्रार्थनां च कृत्वा एव चौहान् वर्यः मृत्कुम्भं स्वीकृतवान्। 
         प्रतिमास्थापनात् पूर्वं मध्यप्रदेशसर्वकारः चिन्मयामिषन् संस्था च मिलित्वा एव आदिशङ्करसन्देशवाहिनी इति नाम्नि एकात्मयात्रा आयोजिता। मुख्यमन्त्रिणः धर्मपत्नी साधनासिंहचौहान् पुत्रः कार्तिकेयसिंहचौहान् इत्यादयः कार्यक्रमे सन्निहिताः आसन्।