OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, December 5, 2017

"मम पार्श्वे माता अस्ति" इति उक्त्यर्थं प्रसिद्धः अभिनेता शशि कपूरः दिवङ्गतः ||
डा. घनश्यामभट्टः
         पद्मं भूषण-पुरस्कारेण सम्मानितः अभिनेता शशि कपूरः सोमवासरस्य संध्याकाले दिवङ्गतः  अभवत् | एकोनाशीतिः वर्षदेशीयः सः दिर्घकालात् रुग्णः आसीत् | मुमब्य्यां कोकिलाबेन चिकित्सालये सः अन्तिमश्वशनं अकरोत्| हृदयपीडानन्तरं सः चिकित्सालये अन्तर्नियुक्तः आसीत् | शशे: जन्म कोलकाता नगरे ख्रिस्तब्दे 1938 तमे वर्षे मार्च मासे 18 दिनाङ्के अभवन्| सः  2011 तमे वर्षे  पद्म भूषणं 2015 तमे वर्षे दादासाहेब फ़ाल्के इति पुरस्कारेण सम्मानितः | राष्ट्रपतिना  प्रधानमन्त्रिणा च तस्य निधने शोकः प्रदर्शितः