OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 23, 2017

व्यवस्थाकार्कश्यानि - केरले १६१ बालभवनानि पिहितानि; उपसहस्रं पिहितप्रायानि। 
            कोष़िक्कोट् > बालनीत्यनुशासनस्य व्यवस्थाः अनुसृत्य बालभवनानि डिसंबर् ३१तमदिनाभ्यन्तरे पञ्जीकरणीयानीति सर्वोच्चन्यायालयस्य आदेशः शतशः बालमन्दिराणां कृते प्रत्याघाताय भवति। निर्देशान् परिपालयितुमशक्तानि पालक्काट् इटुक्की जनपदस्थानि भूसम्पत्तिमण्डलस्थानि १६१ बालमन्दिराणि पिहितानि। उपसहस्रं बालभवनानि अनाथमन्दिराणि च पिधातुं निर्णीतानि। पञ्चाशत् सहस्रं बालकाः अरक्षिताः भविष्यन्तीति अस्य अनन्तरफलम्। 
          केरले प्रायेण १२०० बालभवनानि अनाथमन्दिराणि वा 'ओर्फनेज् कण्ट्रोल् बोर्ड्' इत्यस्याः संस्थायाः अधीने प्रवर्तन्ते। स्वभवनेषु अरक्षितावस्थाम् अभिमुखीकुर्वन्तः बालकाः एव अध्ययनार्थम् एतादृशसंस्थाः आश्रयन्ति। तेषां  सर्वोच्चन्यायालयस्य नूतनादेशाः प्रतिसन्धिं जनयन्ति।