OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, December 26, 2017

रष्याराष्ट्रपतिनिर्वाचनम् पुटिनस्य प्रतियोगिनम् अयोग्यः अकरोत्।
         मोस्को> आगामि संवत्सरे प्रचरिष्ययमाणे राष्ट्रपति निर्वाचने स्पर्धितुकामो व्लाडिमिर्  पुटिनस्य प्रतियोगी अलक्स् सि नवोणिः अयोग्यः जातः।  रष्याराष्ट्रस्य निर्वाचनाध्यक्षेण अयोग्यत्वं ज्ञापितम् च। अलक्सि इत्याख्यस्य उपरि विद्यमानान् अपराधित्वााभियोगान् परिगणय्य एव आसीत् निर्वाचनायोगाध्यक्षस्य क्रियाविधयःI त्रिंशत् आयोगाङ्गेषु द्वादशानां मतः अलक्सिं विरुध्य आसीत्I एक चत्वारिंशत् वयस्कः अलक्सि नवोणिः सर्वजनिक-योगाः पदसञ्चलनादयाश्च नियमन्विरुद्धतया  आयोजिताः इत्यनेन कारागाारे ग्रहीतः।  अत एव निर्वाचने व्लाडिमिर् पुटिनः विजयी भविष्यति।