OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, December 8, 2017

सियाङ् नद्याः जलं उपयोगरहितम् अभवत् । चीनस्य प्रक्रिया इत्याशङ्क्यते।
        गुवाहत्ति> उत्तर अरुणाचलप्रदेशस्य जलस्रोतः भवति सियाङ् नदी। अस्याः नद्याः जलं सकल माहर्तुं चीनेन बृहन्नालिका निर्मिता इत्याशङ्का अस्ति इदानीम्। नदीजलस्य उपयोगराहित्यस्य कारणं चीनस्य बृहन्नालिका-निर्माणमिति वदन्ति विशेषज्ञाः। नवंबर् फेब्रुवरिमासे समृद्धया प्रवहिता आसीदियम्। किन्तु इदानीं श्यामवर्णेन प्रवहति। मलिनपङ्केन पूरितः च अस्ति।