OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 23, 2017

सुरां पीत्वा यानचालनेन मृत्युकारकेभ्यः सप्तवर्षपर्यन्तं कारावासः 
              नवदिल्ली >सुरां पीत्वा यानचालनेन मृत्युकारकेभ्यः सप्तवर्षपर्यन्तं कारावासाय नियमनिर्मणां प्रचलति।  दोषाय दीयमानः दण्डः अपर्याप्तः सः दण्डः कठिनः भवितव्यः इति सर्वोच्च न्यायालयस्य निर्देशानुसारमेव नूतनः नियमनिर्माणः। एतत् विहाय पञ्जीकरणसमये तृतीय विभागानां कृते अपि                           अभिरक्षा स्वीकरणीया इति निर्बन्धः भविष्यति।   
इदानीं मदिरां पीत्वा दुर्घटनाकारकेभ्यः वर्षद्वयस्य कारावासः धनदण्डः च भवति। अस्मिन् विषये दशवर्षस्य कारावासेन दण्डनीयाः इति पूर्वं विषये अध्ययनं कृत्व नियुक्तसमितिना निर्दिष्टा आसीत्