OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, January 12, 2018

वयः चत्वारः पुस्तकशतं पठति प्रतिदिनम्।
-विशेष वार्ताः
काव्यशास्त्रविनोदेन 
कालोगच्छति धीमताम्।
व्यसनेन च मूर्खाणां
निद्रया कलहेन वा ॥
                 इति श्लोकः प्रसिद्धः खलु ?    पुस्तकवाचने उत्सुकाः लोके बहवः सन्ति। किन्तु प्रतिदिनं शतम् पुस्तकानि वाचयितुं शाक्यते वा ? शक्यते इत्यस्य निदर्शनभूतः चतुर्वयस्कः बालकः अस्ति। चिक्कागो नगरस्थः कलेब् ग्रीन् इति नामकः बालकः।
               एकस्मिन् दिने तेन उक्तम्  तस्मै वाचनाय शतं पुस्तकानि आवश्यकानि इति। तस्य पित्रा सैलसेन सा क्रीड़ा-वाक्यमिति चिन्तितम्। पुत्रस्य दृढनिश्चयेन प्रभावितः पिता तस्मै साहाय्यमकरोत्। सार्धद्विहोराभ्यः पुस्तकशतं वाचयितुं तस्य प्रयत्नः सफलतामवाप। तथा कलेब् ग्रीनस्य वाचनं तस्य पिता सैलसः एव मुखपुस्तिकायं तस्मिन्नेव काले प्रसारयत् ।
                मम नाम कलेब् ग्रीन् अहं शतं पुस्तकानि इदानीं पठामि इति उक्त्वा एव चलनमुद्रिका प्रारभते। त्रयघण्डा-परिमितं चलन मुद्रिका सम्प्रेषणं दृष्वा बहवः जनाः रोचते इति मुद्रया मुखपुस्तिकायाम् मुद्राङ्कनम् अकरोत् ।