OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 9, 2017

आधारपत्रस्य अलभ्यमानानां आनुकूल्यं मार्च् एकत्रिंशत् दिनाड्कपर्यन्तम्।
           नवदेहली> क्षेमपद्धत्यः, चलती दूरवाणी संख्या, आर्थिकालय वैय्यक्तिकसंख्या इत्यादीन् आधारपत्रेण सह योजनीयस्य विषये समर्पितानां आवेदनानामुपरि सर्वोच्च न्यायालयस्य पञ्चाड्कसमितिः आगामिनि सप्ताहे परिगणिष्यते। आधारपत्रस्य अलभ्यमानानां कृते मार्च् एकत्रिंशत् दिनाड्कपर्यन्तम् क्षेमपद्धतीनां आनुकूल्यं न निषिध्यते इति अट्टोर्णी जनरल् के के वेणुगोपालेन व्यक्तीकृतम् उच्चतरन्याधिपः दीपक् मिश्रस्य पुरतः श्याम दिवान् आधापपद्धतिः रेद्धव्या इति अवदत्। वर्षेभ्यः गच्छती एषा पद्धती न रेद्धुं शक्यते, आधारपत्रस्य अलभ्यमानानां कृते समयः दीर्घीकृत्य दास्यतीति वेणुगोपालेन व्यक्तीकृतम्।