OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, December 14, 2017

रामसेतुः मनुष्यनिर्मितः - अमेरिकीय वैज्ञानिकदृश्यवाहिनी।
              नवदिल्ली > भारतश्रीलङ्कयोः मध्ये सागरे वर्तमानः रामसेतुः मनुष्यनिर्मितः इत्युक्त्वा अमेरिकीय दृश्यवाहिन्या दृश्यखण्डः प्रसारितः। तया वाहिन्या प्रसारिते दृश्यखण्डे रामसेतुः प्रकृत्या जातः न, नूनं मनुष्यनिर्मितः इति सप्रमाणं विशदीकरोति।
          हैन्दवानां विश्वासानुसारं रामसेतुः सत्यं वा इति प्रश्नः अस्मिन् प्रस्तुतदृश्यखण्डे प्रस्तूयते। वैज्ञानिकैः सः सत्यमिति उच्यते इति विशदीक्रियते दृश्यखण्डे। उपग्रह-चित्राणि संवीक्ष्यते चेत् सेतोः अस्वाभाविकता अवगम्यते इति च उच्यते दृश्यखण्डे।
          पञ्चसहस्रं (५०००) संवत्सरात् पूर्वं निर्मितम् अयं सेतुः तस्मिन् काले अतिमानुषिककर्म इति भासते। सेतुनिर्माणाय उपयुक्तानां पाषाणखण्डानां कालः तस्मिन् विद्यमानेभ्यः सिकताकणेभ्यः प्राचीनः इति च वैज्ञानिकप्रमाणेन विशदीक्रियते। विद्यमानानां पाषाणखण्डानां कालः सप्तसहस्रं (७०००) संवत्सराः किन्तु तस्मिन्  विद्यमानानां सिकताकणानां प्राचीनत्वं चतुस्सहस्रसंवत्सराः इति च दृश्यखण्डे उच्यते। सिकताकणानि पश्चात्काले स्वाभाविकया रीत्या निक्षिप्तानि स्युः इत्यपि दृश्यवाहिन्याः अनुमानं प्रस्तूयते।