OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, January 1, 2018

जपुरे आवासीय संस्कृतभाषाबोधनवर्गस्य उद्घाटनम् जातम्
-दीपक्  शास्त्री
             जयपुरम्>स्कृत-भारती जयपुरविभागेन आवासीय-संस्कृत-भाषाबोधन-वर्ग: दिसम्बरमासस्य त्रिंशद्दीनाङ्कत: जनवरीमासस्य षड्दिनाङ्कपर्यन्तम् आयोज्यमानोऽस्ति। वर्गस्य उद्घाटनं रविवासरे प्रातः नववादने आदर्श- विद्यामन्दिरे, किरणपथ मानसरोवरे जातम्। उद्घाटनसत्रे मुख्यातिथिरूपेण स्थानीय:पार्षद: श्रीविष्णु लाटा, वर्गाधिकारीरूपेण श्रीप्रकाश शर्मा, जयपुरप्रांतस्य मन्त्री श्रीचन्द्रशेखर शर्मा, जयपुरविभागस्य सहसंयोजक: श्री अभिनव उपाध्यायश्च मञ्चे आसन्। कार्यक्रमस्यारम्भ: सरस्वतीवन्दना-ध्येयमन्त्र-वर्गगीतैश्च विधाय सञ्जातः। कार्यक्रमस्य मंचसञ्चालनम् रविशर्मणा कृतम्।
अतिथि जनै: संस्कृतं कथं जनभाषा भविष्यति? संस्कृतं किमर्थम् आवश्यकम्? वर्तमाने संस्कृतस्य का स्थितिः? संस्कृतज्ञानां किं दायित्वम्? इत्यादिकं सर्वं विषये सम्यक्तया आलोचितम्। श्रीविष्णु लाटा महोदयेन शिक्षार्थिन: संस्कृतं आध्यात्मिकञ्च प्रति प्रेरिता:। शिबिरस्य प्रतिवेदनं श्री प्रकाशशर्मणा उक्तम् अन्ते च सर्वेषां आगन्तुकानां धन्यवादज्ञापनम् कृतवान्। वर्गेस्मिन् राजस्थानराज्यस्य अनेकेभ्यः जनपदेभ्य: शिक्षार्थिन: भागं स स्वीकुर्वन्ति।
        उद्घाटनावसरे जयपुरप्रांतस्य सहमंत्री श्रीहजारी बैरवा, जयपुरप्रान्त-प्रचारप्रमुख: श्रीघनश्याम हरदेनिया, प्रान्त-सम्पर्कप्रमुख: श्रीरघुवीर शर्मा, जयपुरविभाग-संयोजक: श्रीकानाराम जाट, जयपुरमहानगर-मंत्री श्रीसन्तोष शर्मा, सहमंत्री श्रीमनोज शर्मा अन्ये च कार्यकर्तार: आसन्।