OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, January 10, 2018

आशंसाप्रकाशनाय संस्कृते 'मोबैल् आप्' प्रकाशितम्। 
         तृश्शिवपेरूर् > "सम्प्रति वार्ताः श्रूयन्ताम् ....." संस्कृताभिमानिनः मनसि अद्यापि नर्तमानं भारतस्य आकाशवाणीद्वारा अवतार्यमाणायाः संस्कृतवार्तायाः प्रवेशकवाक्यं भवत्येतत्। तथा इतःपरं "शतं जीव शरतो वर्धमानः" इति जन्मदिनाशंसां, "शुभमस्तु पन्थाः" इत्यादिकं यात्रामङ्गलं, ... सर्वाः आशंसाः संस्कृतभाषायां प्रकाशयितुम् अनुरूपः SansGreet नामकः जङ्गमदूरवाणीसङ्केतः [Mobile App]  प्रकाशितः। गतदिने विद्यालयकलोत्सवनगर्यां संस्कृतोत्सवस्य प्राङ्कणे राज्यस्य मन्त्रिणा वि एस् सुनिल् कुमारेण सङ्केकस्य प्रकाशनं कृतम्।

          केरलस्य केषाञ्चन संस्कृताध्यापकानां नेतृत्वे संस्कृतभाषां नूतनसाङ्केतिकाभिलाषान् प्रति संयोजयितुमुद्दिश्य प्रवर्तमानः 'नः लैव् सान्स्कृट्' नामकसंघ एवास्याः प्रणाल्याः प्रणेता। डो.एस्.एन् महेष्बाबु,डो .जे अभिलाष्, नन्दकिषोर्.आर्, विनायक्.सी.बी, दिलीप्  एम्.डी, राजेष् पी.पी,ई, सिजोय् .ई.ए लिबि पुरनाट्टुकरा, सन्दीप् के. एस् इत्यादीनां अध्यापकानां नेतृत्वे एव एषः तन्त्रांशः सज्जीकृतः।