OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, January 11, 2018

करीबिय समुद्रेषु भूकम्पः। ७.६ तीव्रता। होण्डुरास देशे सुनामि (समुद्रक्षोभः) पूर्व सूचना दत्ता ।
            टेगुसिगल्प> करीबिय समुद्रेषु ७.६ तीव्रतायां भूकम्पः सञ्जातः इत्यनेन मध्य अमेरिका भूखण्डस्थ करीबियराष्ट्रे सुनामि पूर्वसूचना प्रदत्ता अस्ति। यु एस् जियोलजिक्कल् सर्वे नाम संस्थया एव  भूकम्पः आवेदितः। मनुष्याणां मृत्युः नाभवत् इति प्राथमिक विवरणम् ।
             आलयानां भित्तिभ्रंशानां चित्राणि सामूहिकमाध्यमेषु प्रचलितानि वर्तन्ते। उत्तर अमेरिकायाः करीबिय प्रतलस्य मध्यभागे  आपन्नः भ्रंशनमेव भूकम्पस्य कारणं इति वदन्ति।