OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, January 21, 2018

यानचलकानां अश्रद्धया ११०१८ अष्टादशाधिक एकादश सहस्रं प्राणाः विनष्टाः।
         अनन्तपुरी> वाहनचालकानाम् अनवधानतया गत-संवत्सर-त्रयाभ्यन्तरेण अष्टादशाधिक एकादश सहस्रं  मनुष्याणां प्राणाः विनष्टाः। केरळ राज्यस्तरीय गणना भवति इयम् । अष्टादशशतं (१८००) गुरुतरया रीत्या क्षताः च इति आरक्षकाणां गणना
         अनया गणनया  इदानीं  अनुवर्तामानायाः यानचालकाध्ययने  पाठन-अभ्यास प्रणाल्याः अपर्याप्ततायाः  प्रमणमिति  वक्तुं शक्यते। यानचालक-परीक्षा कालानुसृतं परिष्कर्तुं यन्त्रयानविभागोन न उद्युक्तम्। यान चालने प्रथमस्तरे विद्यमानाः अपि परीक्षायाम्  उत्तीर्णतां प्राप्नुवन्ति। यानस्य चालनसमये चलदूरवाणीनाम् उपयोगः, मद्यं पीत्वा यानचालनं च यानादुर्घटनायाः मुख्यकारणत्वेन वदन्ति।