OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, January 31, 2018

अद्य चन्द्रप्रभावः
152 संवत्सरानन्तरमेव अयं संभवति।
            द्विपञ्चाशतधिक एकशतं संवत्सरानन्तरं सम्भव्यमानं चान्द्रविस्मयं दृष्टुम् उत्सुकाः भुत्वा वाननिरीक्षकाः वैज्ञानिकाः तथा समस्तलोकाः।  चन्द्रस्य मुखत्रयं विविधवर्णयुक्तैः अद्य द्रष्टुं शक्यते। इदम् अद्य न दृश्यते चेत्  अस्मिन् जन्मनि दृष्टुं न शाक्यते। दृश्यमिदं दृष्टवन्तः कोऽपि इदानीं सजीवं नास्ति खलु?।
           ब्लू मूण्,  सूप्पर् मूण् ,  ब्लड् मूण्  इति प्रथिताः चान्द्रदृश्यव्यत्ययानि युगपदेव सायंसन्ध्यायाम् आकाशरङ्गे जनान् तोषयिष्यन्ति। 5.18 वादनतः  8.43  वादन पर्यन्तं भवति असुलभदृश्यानाम्  अनुभवः।  चन्द्रस्य वर्णः कपिशः भविष्यति, आकारः प्रतिशतं सप्त इति क्रमेण,  प्रभापूरः प्रतिशतं त्रिंशत् इति क्रमेण च वर्धिष्येते। इतःपूर्वं षट्षष्ठ्यधिक अष्टादशशततमे (1866) मार्च् मासे आसीत्  इदं दृश्यविस्मयम्।