OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, January 6, 2018

अन्तर्जालस्य शक्तिः वर्धापयितुम् बृहत्तरः उपग्रहः विक्षिप्यते- ऐ एस् आर् ओ।
‍    नवदिल्ली > प्रधानमन्त्रिणः नरेन्द्रमोदिनः 'डिजिट्टल् इन्त्या' योजना सक्षात्कर्तुमुद्दिश्य बृहत्तमः उपग्रहः विक्षेपणाय सज्जः अभवत् । षट् टण् भारमितः अस्य नाम जि साट्ट् ११ इति एवI भारतेन निर्मितेषु उपग्रहेषु अधिक-भारयुक्तः उपग्रहः भवति अयम् । ग्राम ग्रामान्तरेषु उपग्रहाधिष्ठितः अन्तर्जालसेवा उत्कृष्ठरीत्या  प्रदातुं शक्यते अनेन।
       फ्रञ्च् एरियन् ५ इति उपग्रह विक्षेपणिम् उपयुज्य भविष्यति विक्षेपणम् । ५०० कोटि रुप्यकव्ययेन निर्मिते उपग्रहे चतुर्मीट्टर् बृहद्दीर्घाकारेण निर्मितः चत्वारि सौरोर्जपुटानि सन्ति। भारतेन इतःपर्यन्तं विक्षिप्तानां  उपग्रह-वार्ता-विनिमयोपग्रहाणाम् आहत्य या क्षमता अस्ति सा क्षमता अस्य उपग्रहस्य अस्तीति अस्य विशेषता।.