OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, January 30, 2018

वनसंरक्षणाय विशेषसेना
       कुमली > जङ्गिल् टास्क् फोर्स् इति वनसंरक्षण सेना सज्जा अभवत्। वनपालन विभागात् चयिताः एक विंशति (२१) कुशलाः तेषां अभ्यासं पूर्तीकृत्य विशेषसैनिकरूपेण तेषां दायित्वं स्वीकुर्वन्ति। मरयूर् चन्द्रनवने तथा पेरियार् व्याघ्रसङ्केते च एतेषां कर्मभूमित्वेन निश्चितम्। अत्याधुनिक गोलिकाशस्त्रमपि तेषाम् उपयोगाय सन्ति। चन्दनद्रुमतस्करान् तथा वन्यपशुहन्तारमपि निवारयितुं शक्यते अनेन नूतनसामग्र्या।