OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, January 28, 2018

विस्फोटकेन  निभृतस्य रोगीयानस्य स्फोटनेन ९५ जनाः मृताः 
            काबूलः > अफ्गानिस्थानस्य राजधानित्वेन विराजमाने काकबूल देशे रोगीयानस्य प्रस्फोटनेन पञ्चनवति जनाः (९५ ) मृताः अष्टपञ्चाशतधिक एकशतं जनाः क्षताः च। शनिवासरे पथि सम्मर्दमनुभूयमाने समये एव विस्फोटः अभवत्। स्फोटनस्य उत्तरदायित्वं तालिबानेन स्वीकृतम्। बहवः सर्वकार कार्यालयाः दूतकार्यालयाः च वर्तमानाः सादरात् चत्वरे एव विस्फोटः अभवत् । आरक्षकनिरीक्षणद्वारं प्राप्य यानं झटित्येव विस्फोटनेन भग्नंमभवत्। पञ्चनवति (९५)  जनाः विस्फोटनेन मृताः। बहवः क्षताः च इति आवेदितं वार्तासंस्थया।