OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, January 8, 2018

 एकताया: अखण्डतायाश्च कृते संस्कृतम् आवश्यकम् - एस.डी. शर्मा
वार्ताहर: - दीपक् शास्त्री

              जयपुरम् > संस्कृतभारती जयपुरपक्षत: जनवरीमासस्य षष्टदिनाङ्के मानसरोवरे स्थिते आदर्श-विद्या-मन्दिरे "जनपद-संस्कृतसम्मेलनस्य" आयोजनम् अभवत्। सम्मेलनस्य अध्यक्षरूपेण राजस्थान-सार्वजनिक-प्रन्यास-मण्डलस्य सभापति: श्री एस.डी.शर्मणा उक्तं यत् भारतस्य एकताया: अखण्डतायाश्च कृते संस्कृतभाषायाः आवश्यकता अस्ति। भारत: पुनः विश्वगुरु करणार्थं संस्कृतस्य प्रचार-प्रसार: आवश्यक: वर्तते। मुख्यातिथि: आईएएस के.के.पाठकेन संस्कृतभाषायाः महत्वविषये उक्तं यत् संस्कृतभाषाया: विश्वस्य सर्वा: भाषा: उद्धृताः सन्ति। एषा अद्यतनीया वैज्ञानिकि भाषा अस्ति आगामी बौद्धिकतायाः युगः वर्तते। अस्मिन् अवसरे प्रान्तस्य सम्पर्कप्रमुख: श्रीरघुवीर शर्मणा उक्तं यत् अद्यतनीय समाजे यदि संस्कृतं व्यवहारिकी भाषा न भविष्यति तर्हि आगामी संतते: संस्कृते: नाशस्य आक्षेप: अस्माकमुपरि आरोपिष्यति।
                कार्यक्रमस्य संयोजनम् श्रीप्रकाश शर्मणा कृतम्। समारोहे अन्ये अतिथय: जगद्गुरु-अवधबिहारी देवाचार्य:, संस्कृत-भारत्या: क्षेत्रीय-सङ्गठनमंत्री: श्री हुल्लास चन्दः, आरएसएससङ्गठनस्य क्षेत्रीय-बौद्धिकशिक्षणप्रमुख: श्रीकैलाशचन्दः, राजस्थानसंस्कृतविश्वविद्यालयस्य साहित्यविभागस्य सहायकाचार्य: डॉ• उमेश नेपाल: च एते सर्वेSपि स्वकीय विचारान् अप्रकटयन् । उभयो: सत्रयो: मध्ये मनमोहकेन सांस्कृतिककार्यक्रमेण सर्वेषाम् जानानाम् मानोरंजनं कारितम्। सम्मेलनस्य प्रतिवेदनं जयपुरमहागरस्य मन्त्री: श्रीसन्तोष: शर्मणा प्रस्तुतम्। सम्मेलनस्य सम्पूर्ण-प्रबंधनं जयपुर-प्रान्तस्य प्रचारप्रमुख: जनपदस्य पालक: च घनश्याम हरदेनियाँ इत्येनेन दृष्टम्। कार्यक्रमे प्रान्तमंत्री: श्री चन्द्रशेखर: शर्मा, प्रान्तप्रचार-प्रमुख: , विभाग-संयोजक: श्रीकानाराम जाट:, सहसंयोजक: श्रीअभिनव उपाध्याय:,सम्मेलन समिते: अध्यक्ष: बिरदीचन्द चौधरी: उपाध्यक्ष: अजय रावत:, अमितभारद्वाज:, मनीषशर्मा, महेंद्रशर्मा, रविशर्मा, दीपकशास्त्री आदय: बहवः कार्यकर्तार: संस्कृतप्रेमिणश्च उपस्थिता: आसन्।