OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, January 19, 2018

29 वस्तूनां 54 सेवनानां च पण्य-सेवनकरः न्यूनीकृतः।
       नवदिल्ली>केन्द्रतल राज्यतल आर्थिकोपक्रमात् पूर्वं आयोजिते पण्यसेवनकरायोगस्य उपवेशने नवविंशतिः २९ वस्तूनां तथा चतुर्पञ्चाशत् (५४) सेवनानां सेवनकरः न्यूनीकर्तुं निश्चितः। पेट्रोलियं रियल् एस्टेट् मण्डलौ अपि पण्यसेवनकर नियमस्य परिधौ आनेतुं निश्चयः न अभवत्। द्वितीयस्वामित्षु वहनेषु उपयुज्यमानस्य जैवतैलस्य, मधुरापूपानां करः न्यूनीकृतः। नूतनः करादान क्रमः जनुवरिमासस्य पञ्चविंशति दिनाङ्कात् प्रबलं  भविष्यति। केचन कर्मस्य, क्रीडोद्यानप्रवेशस्य च करः न्यूनीकृतः अस्ति।
पेट्रोलियं उत्पन्नानां भूमिव्यापारस्य च कर स्वीकरणम् अधिकृत्य आगामि उपवेशने निश्चयः करिष्यते इति केन्द्रधनमन्त्रिणा अरुण् जैट्लीमहोदयेन उक्तम्।