OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, January 23, 2018

सर्वेषु पट्टिकाशकटेषु CCTV छायाग्राही संस्थाप्यते।
        नवदिल्ली> यात्रिकाणां सुरक्षायै सर्वेष्वपि रयिल् यानेषु रयिल् निस्थानेषु च सि सि टि वि छायाग्राही उपयुज्य निरीक्षणं कर्तुं  रयिल् विभागः सज्जः अभवत् । 3000 कोटि रुप्यकाणि एतदर्थं 2017 - 18 तम संवत्सरस्य केन्द्र आर्थिकासूत्रणे निवेश्यते इति वार्ताहरसंस्थया आवेदितम्। 11,000 यानेषु 8,500 रयिल् निस्थानेषु च नूतना छायाग्राही संस्थापयितुम् उद्दिश्यते। 12 लक्षं छायाग्राहिण्यः एतदर्थम् अवश्यकानि। यानस्य प्रति प्रकोष्टं प्रति 8 छायाग्राहिण्यः संस्थापयिष्यन्ते। द्वाराणि तथा विन्यस्तानाम् आसन्धानां मध्यमार्गाः च छायाग्राहिण्यः दृष्टिकोणे अन्तर्भविष्यति।