OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, March 21, 2018

सेनात्रयं एकीभविष्यति। सेनायां पुनः क्रमीकरणं च भविष्यति।
        नवदेहली> सेनाविभागत्रयान् एकस्य छत्रस्य अधोभागमानेतुं केन्द्रप्रतिरोधमन्त्रालयस्य कर्मं प्रारब्धम्। तदर्थं सैनिककमाण्ड् नियमे भेदं करिष्यति।  
       अधुना सेनात्रयस्य प्रववर्तनं व्यत्यस्तं भवति। एकीकरोति चेत् मिलित्वा प्रवर्तनं कर्तुं प्रभवन्ति।इण्डग्रेट्टट् तीयेट्टर कमाण्ड् इति अस्ति अस्य नाम।एतादृशसंविधानं इदानीं आण्डमान् निक्कोबार द्वीपे प्रवर्तते। आण्डमाने २००१ तमे एतत् प्रारब्धम्। 
      चीफ् आफ् टिफन्स् इत्यस्ति नेतुः नाम। एतेन बहु बृहत् परिवर्तनं सैनिकक्षेत्रे आगमिष्यति। पञ्चदशलक्षाधिकसैनिकानां प्रशिक्षणं, सेनाकेन्द्राणां नियन्त्रणं, सेनाप्रवर्तनानां आसूत्रणं इत्यादयः नेतुः अधः आगच्छति।
पूर्वभागे पश्चिमभागे वामभागे च इण्टग्रेट्टर तियेट्टर त्रयं स्थापितं केन्द्रं चिन्तयति।सेनात्रयस्य  सप्तदश कमाण्ट् सन्ति। एतान् तियेट्टरत्रये अानयति। सप्तति राष्ट्रेषु एतादृशं सेनासंविधानं वर्तते। समीपराष्ट्रे चीनाराष्ट्रे पञ्च इण्टग्र्टर तियेट्टर कमाण्ट् सन्ति।