OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, March 11, 2018

निशित विमर्शनेन भारतम्। स्वयं पराजितात् पाकिस्थानात् अध्येतुं किमपि नास्ति-इति भारतम्
         यु एन् > स्वयमेव पराजितात्‌ पाकिस्थानात् अध्येतुम् विश्वाय किमपि नास्ति इति भारतम् ऐक्य राष्ट्रसभायाम् अवदत्। भारतस्य यू एन् सचिवया मिनी देवी कुमं नामिकया एव पाकिस्थानः एवं आक्रमितः। ऐक्यराष्ट्र सभायां दिनद्वयं यावत् काश्मीरस्य समस्याम् अवतारयितुं पाकिस्थानेन उद्युक्तः आसीत्।
           काश्मीरीजनानां मानवाधिकारः संरक्षणीयः जनाभिलाषं माननीयः इति आसीत् तेषाम् आवश्यः। अतङ्कवादिनः निर्बाधं विहरन्तीं पाकिस्थानतः अध्येतुं विश्वस्य किमपि नास्तीति मिनीदेव्या पाकिस्थानः विमर्शितः।