OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, March 10, 2018

कारुण्यहत्यायै सर्वोच्चन्यायालयस्य अनुमतिः। 
            नवदिल्ली > कारुण्यहत्यायै सर्वोच्चन्यायालयेन सोपोधिकानुमतिः लब्धा। जीवनप्रतिनिवर्तनम् असाध्यमिति निर्णीताः रुग्णाः निष्क्रियं कारुण्यवधम् [Passive Euthanasia]अर्हन्तीति मुख्यन्यायाधीशस्य दीपक् मिश्रवर्यस्य अाध्यक्षे वर्तमानेन  पञ्चाङ्गशासनानुशासनपीठेन विहितम्। एतदर्थं सर्वकारेण अनुशासनं करणीयम्। किन्तु सक्रियं कारुण्यवधं [Active Euthanasia] नार्हन्तीति नीतिपीठेनोक्तम्। अभिमानपूर्णेन जीवनम् इत्यनेन सह अभिमानपूर्णं मरणमपि मानवस्य अधिकार इति नीतिपीठस्य निरीक्षणस्य आधारे एवायं निर्णय इति स्पष्टीकृतं नीतिपीठेन।